Declension table of ?varaṭṭikāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | varaṭṭikā | varaṭṭike | varaṭṭikāḥ |
Vocative | varaṭṭike | varaṭṭike | varaṭṭikāḥ |
Accusative | varaṭṭikām | varaṭṭike | varaṭṭikāḥ |
Instrumental | varaṭṭikayā | varaṭṭikābhyām | varaṭṭikābhiḥ |
Dative | varaṭṭikāyai | varaṭṭikābhyām | varaṭṭikābhyaḥ |
Ablative | varaṭṭikāyāḥ | varaṭṭikābhyām | varaṭṭikābhyaḥ |
Genitive | varaṭṭikāyāḥ | varaṭṭikayoḥ | varaṭṭikānām |
Locative | varaṭṭikāyām | varaṭṭikayoḥ | varaṭṭikāsu |