Declension table of ?varaṇāvatīDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | varaṇāvatī | varaṇāvatyau | varaṇāvatyaḥ |
Vocative | varaṇāvati | varaṇāvatyau | varaṇāvatyaḥ |
Accusative | varaṇāvatīm | varaṇāvatyau | varaṇāvatīḥ |
Instrumental | varaṇāvatyā | varaṇāvatībhyām | varaṇāvatībhiḥ |
Dative | varaṇāvatyai | varaṇāvatībhyām | varaṇāvatībhyaḥ |
Ablative | varaṇāvatyāḥ | varaṇāvatībhyām | varaṇāvatībhyaḥ |
Genitive | varaṇāvatyāḥ | varaṇāvatyoḥ | varaṇāvatīnām |
Locative | varaṇāvatyām | varaṇāvatyoḥ | varaṇāvatīṣu |