Declension table of ?vanekṣudrāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | vanekṣudrā | vanekṣudre | vanekṣudrāḥ |
Vocative | vanekṣudre | vanekṣudre | vanekṣudrāḥ |
Accusative | vanekṣudrām | vanekṣudre | vanekṣudrāḥ |
Instrumental | vanekṣudrayā | vanekṣudrābhyām | vanekṣudrābhiḥ |
Dative | vanekṣudrāyai | vanekṣudrābhyām | vanekṣudrābhyaḥ |
Ablative | vanekṣudrāyāḥ | vanekṣudrābhyām | vanekṣudrābhyaḥ |
Genitive | vanekṣudrāyāḥ | vanekṣudrayoḥ | vanekṣudrāṇām |
Locative | vanekṣudrāyām | vanekṣudrayoḥ | vanekṣudrāsu |