Declension table of ?vanavṛntākīDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | vanavṛntākī | vanavṛntākyau | vanavṛntākyaḥ |
Vocative | vanavṛntāki | vanavṛntākyau | vanavṛntākyaḥ |
Accusative | vanavṛntākīm | vanavṛntākyau | vanavṛntākīḥ |
Instrumental | vanavṛntākyā | vanavṛntākībhyām | vanavṛntākībhiḥ |
Dative | vanavṛntākyai | vanavṛntākībhyām | vanavṛntākībhyaḥ |
Ablative | vanavṛntākyāḥ | vanavṛntākībhyām | vanavṛntākībhyaḥ |
Genitive | vanavṛntākyāḥ | vanavṛntākyoḥ | vanavṛntākīnām |
Locative | vanavṛntākyām | vanavṛntākyoḥ | vanavṛntākīṣu |