Declension table of vanauṣadhiDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | vanauṣadhiḥ | vanauṣadhī | vanauṣadhayaḥ |
Vocative | vanauṣadhe | vanauṣadhī | vanauṣadhayaḥ |
Accusative | vanauṣadhim | vanauṣadhī | vanauṣadhīḥ |
Instrumental | vanauṣadhyā | vanauṣadhibhyām | vanauṣadhibhiḥ |
Dative | vanauṣadhyai vanauṣadhaye | vanauṣadhibhyām | vanauṣadhibhyaḥ |
Ablative | vanauṣadhyāḥ vanauṣadheḥ | vanauṣadhibhyām | vanauṣadhibhyaḥ |
Genitive | vanauṣadhyāḥ vanauṣadheḥ | vanauṣadhyoḥ | vanauṣadhīnām |
Locative | vanauṣadhyām vanauṣadhau | vanauṣadhyoḥ | vanauṣadhiṣu |