Declension table of ?vairānubandhitāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | vairānubandhitā | vairānubandhite | vairānubandhitāḥ |
Vocative | vairānubandhite | vairānubandhite | vairānubandhitāḥ |
Accusative | vairānubandhitām | vairānubandhite | vairānubandhitāḥ |
Instrumental | vairānubandhitayā | vairānubandhitābhyām | vairānubandhitābhiḥ |
Dative | vairānubandhitāyai | vairānubandhitābhyām | vairānubandhitābhyaḥ |
Ablative | vairānubandhitāyāḥ | vairānubandhitābhyām | vairānubandhitābhyaḥ |
Genitive | vairānubandhitāyāḥ | vairānubandhitayoḥ | vairānubandhitānām |
Locative | vairānubandhitāyām | vairānubandhitayoḥ | vairānubandhitāsu |