Declension table of ?vaipathakā

Deva

FeminineSingularDualPlural
Nominativevaipathakā vaipathake vaipathakāḥ
Vocativevaipathake vaipathake vaipathakāḥ
Accusativevaipathakām vaipathake vaipathakāḥ
Instrumentalvaipathakayā vaipathakābhyām vaipathakābhiḥ
Dativevaipathakāyai vaipathakābhyām vaipathakābhyaḥ
Ablativevaipathakāyāḥ vaipathakābhyām vaipathakābhyaḥ
Genitivevaipathakāyāḥ vaipathakayoḥ vaipathakānām
Locativevaipathakāyām vaipathakayoḥ vaipathakāsu

Adverb -vaipathakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria