Declension table of ?vahnidaivatā

Deva

FeminineSingularDualPlural
Nominativevahnidaivatā vahnidaivate vahnidaivatāḥ
Vocativevahnidaivate vahnidaivate vahnidaivatāḥ
Accusativevahnidaivatām vahnidaivate vahnidaivatāḥ
Instrumentalvahnidaivatayā vahnidaivatābhyām vahnidaivatābhiḥ
Dativevahnidaivatāyai vahnidaivatābhyām vahnidaivatābhyaḥ
Ablativevahnidaivatāyāḥ vahnidaivatābhyām vahnidaivatābhyaḥ
Genitivevahnidaivatāyāḥ vahnidaivatayoḥ vahnidaivatānām
Locativevahnidaivatāyām vahnidaivatayoḥ vahnidaivatāsu

Adverb -vahnidaivatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria