Declension table of ?vahnibhayadāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | vahnibhayadā | vahnibhayade | vahnibhayadāḥ |
Vocative | vahnibhayade | vahnibhayade | vahnibhayadāḥ |
Accusative | vahnibhayadām | vahnibhayade | vahnibhayadāḥ |
Instrumental | vahnibhayadayā | vahnibhayadābhyām | vahnibhayadābhiḥ |
Dative | vahnibhayadāyai | vahnibhayadābhyām | vahnibhayadābhyaḥ |
Ablative | vahnibhayadāyāḥ | vahnibhayadābhyām | vahnibhayadābhyaḥ |
Genitive | vahnibhayadāyāḥ | vahnibhayadayoḥ | vahnibhayadānām |
Locative | vahnibhayadāyām | vahnibhayadayoḥ | vahnibhayadāsu |