Declension table of ?vadamānāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | vadamānā | vadamāne | vadamānāḥ |
Vocative | vadamāne | vadamāne | vadamānāḥ |
Accusative | vadamānām | vadamāne | vadamānāḥ |
Instrumental | vadamānayā | vadamānābhyām | vadamānābhiḥ |
Dative | vadamānāyai | vadamānābhyām | vadamānābhyaḥ |
Ablative | vadamānāyāḥ | vadamānābhyām | vadamānābhyaḥ |
Genitive | vadamānāyāḥ | vadamānayoḥ | vadamānānām |
Locative | vadamānāyām | vadamānayoḥ | vadamānāsu |