Declension table of ?vāvṛttāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | vāvṛttā | vāvṛtte | vāvṛttāḥ |
Vocative | vāvṛtte | vāvṛtte | vāvṛttāḥ |
Accusative | vāvṛttām | vāvṛtte | vāvṛttāḥ |
Instrumental | vāvṛttayā | vāvṛttābhyām | vāvṛttābhiḥ |
Dative | vāvṛttāyai | vāvṛttābhyām | vāvṛttābhyaḥ |
Ablative | vāvṛttāyāḥ | vāvṛttābhyām | vāvṛttābhyaḥ |
Genitive | vāvṛttāyāḥ | vāvṛttayoḥ | vāvṛttānām |
Locative | vāvṛttāyām | vāvṛttayoḥ | vāvṛttāsu |