Declension table of ?vātalāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | vātalā | vātale | vātalāḥ |
Vocative | vātale | vātale | vātalāḥ |
Accusative | vātalām | vātale | vātalāḥ |
Instrumental | vātalayā | vātalābhyām | vātalābhiḥ |
Dative | vātalāyai | vātalābhyām | vātalābhyaḥ |
Ablative | vātalāyāḥ | vātalābhyām | vātalābhyaḥ |
Genitive | vātalāyāḥ | vātalayoḥ | vātalānām |
Locative | vātalāyām | vātalayoḥ | vātalāsu |