Declension table of vāsukeyasvasṛDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | vāsukeyasvasā | vāsukeyasvasārau | vāsukeyasvasāraḥ |
Vocative | vāsukeyasvasaḥ | vāsukeyasvasārau | vāsukeyasvasāraḥ |
Accusative | vāsukeyasvasāram | vāsukeyasvasārau | vāsukeyasvasṝḥ |
Instrumental | vāsukeyasvasrā | vāsukeyasvasṛbhyām | vāsukeyasvasṛbhiḥ |
Dative | vāsukeyasvasre | vāsukeyasvasṛbhyām | vāsukeyasvasṛbhyaḥ |
Ablative | vāsukeyasvasuḥ | vāsukeyasvasṛbhyām | vāsukeyasvasṛbhyaḥ |
Genitive | vāsukeyasvasuḥ | vāsukeyasvasroḥ | vāsukeyasvasṝṇām |
Locative | vāsukeyasvasari | vāsukeyasvasroḥ | vāsukeyasvasṛṣu |