Declension table of ?vārttāmūlāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | vārttāmūlā | vārttāmūle | vārttāmūlāḥ |
Vocative | vārttāmūle | vārttāmūle | vārttāmūlāḥ |
Accusative | vārttāmūlām | vārttāmūle | vārttāmūlāḥ |
Instrumental | vārttāmūlayā | vārttāmūlābhyām | vārttāmūlābhiḥ |
Dative | vārttāmūlāyai | vārttāmūlābhyām | vārttāmūlābhyaḥ |
Ablative | vārttāmūlāyāḥ | vārttāmūlābhyām | vārttāmūlābhyaḥ |
Genitive | vārttāmūlāyāḥ | vārttāmūlayoḥ | vārttāmūlānām |
Locative | vārttāmūlāyām | vārttāmūlayoḥ | vārttāmūlāsu |