Declension table of ?vāmanavṛttiṭīkāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | vāmanavṛttiṭīkā | vāmanavṛttiṭīke | vāmanavṛttiṭīkāḥ |
Vocative | vāmanavṛttiṭīke | vāmanavṛttiṭīke | vāmanavṛttiṭīkāḥ |
Accusative | vāmanavṛttiṭīkām | vāmanavṛttiṭīke | vāmanavṛttiṭīkāḥ |
Instrumental | vāmanavṛttiṭīkayā | vāmanavṛttiṭīkābhyām | vāmanavṛttiṭīkābhiḥ |
Dative | vāmanavṛttiṭīkāyai | vāmanavṛttiṭīkābhyām | vāmanavṛttiṭīkābhyaḥ |
Ablative | vāmanavṛttiṭīkāyāḥ | vāmanavṛttiṭīkābhyām | vāmanavṛttiṭīkābhyaḥ |
Genitive | vāmanavṛttiṭīkāyāḥ | vāmanavṛttiṭīkayoḥ | vāmanavṛttiṭīkānām |
Locative | vāmanavṛttiṭīkāyām | vāmanavṛttiṭīkayoḥ | vāmanavṛttiṭīkāsu |