Declension table of ?vākśastāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | vākśastā | vākśaste | vākśastāḥ |
Vocative | vākśaste | vākśaste | vākśastāḥ |
Accusative | vākśastām | vākśaste | vākśastāḥ |
Instrumental | vākśastayā | vākśastābhyām | vākśastābhiḥ |
Dative | vākśastāyai | vākśastābhyām | vākśastābhyaḥ |
Ablative | vākśastāyāḥ | vākśastābhyām | vākśastābhyaḥ |
Genitive | vākśastāyāḥ | vākśastayoḥ | vākśastānām |
Locative | vākśastāyām | vākśastayoḥ | vākśastāsu |