Declension table of ?vākśalākāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | vākśalākā | vākśalāke | vākśalākāḥ |
Vocative | vākśalāke | vākśalāke | vākśalākāḥ |
Accusative | vākśalākām | vākśalāke | vākśalākāḥ |
Instrumental | vākśalākayā | vākśalākābhyām | vākśalākābhiḥ |
Dative | vākśalākāyai | vākśalākābhyām | vākśalākābhyaḥ |
Ablative | vākśalākāyāḥ | vākśalākābhyām | vākśalākābhyaḥ |
Genitive | vākśalākāyāḥ | vākśalākayoḥ | vākśalākānām |
Locative | vākśalākāyām | vākśalākayoḥ | vākśalākāsu |