Declension table of ?vākpraśastāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | vākpraśastā | vākpraśaste | vākpraśastāḥ |
Vocative | vākpraśaste | vākpraśaste | vākpraśastāḥ |
Accusative | vākpraśastām | vākpraśaste | vākpraśastāḥ |
Instrumental | vākpraśastayā | vākpraśastābhyām | vākpraśastābhiḥ |
Dative | vākpraśastāyai | vākpraśastābhyām | vākpraśastābhyaḥ |
Ablative | vākpraśastāyāḥ | vākpraśastābhyām | vākpraśastābhyaḥ |
Genitive | vākpraśastāyāḥ | vākpraśastayoḥ | vākpraśastānām |
Locative | vākpraśastāyām | vākpraśastayoḥ | vākpraśastāsu |