Declension table of vāhlīkīDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | vāhlīkī | vāhlīkyau | vāhlīkyaḥ |
Vocative | vāhlīki | vāhlīkyau | vāhlīkyaḥ |
Accusative | vāhlīkīm | vāhlīkyau | vāhlīkīḥ |
Instrumental | vāhlīkyā | vāhlīkībhyām | vāhlīkībhiḥ |
Dative | vāhlīkyai | vāhlīkībhyām | vāhlīkībhyaḥ |
Ablative | vāhlīkyāḥ | vāhlīkībhyām | vāhlīkībhyaḥ |
Genitive | vāhlīkyāḥ | vāhlīkyoḥ | vāhlīkīnām |
Locative | vāhlīkyām | vāhlīkyoḥ | vāhlīkīṣu |