Declension table of ?vāhiṣṭhāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | vāhiṣṭhā | vāhiṣṭhe | vāhiṣṭhāḥ |
Vocative | vāhiṣṭhe | vāhiṣṭhe | vāhiṣṭhāḥ |
Accusative | vāhiṣṭhām | vāhiṣṭhe | vāhiṣṭhāḥ |
Instrumental | vāhiṣṭhayā | vāhiṣṭhābhyām | vāhiṣṭhābhiḥ |
Dative | vāhiṣṭhāyai | vāhiṣṭhābhyām | vāhiṣṭhābhyaḥ |
Ablative | vāhiṣṭhāyāḥ | vāhiṣṭhābhyām | vāhiṣṭhābhyaḥ |
Genitive | vāhiṣṭhāyāḥ | vāhiṣṭhayoḥ | vāhiṣṭhānām |
Locative | vāhiṣṭhāyām | vāhiṣṭhayoḥ | vāhiṣṭhāsu |