Declension table of ?vāhanaprajñaptiDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | vāhanaprajñaptiḥ | vāhanaprajñaptī | vāhanaprajñaptayaḥ |
Vocative | vāhanaprajñapte | vāhanaprajñaptī | vāhanaprajñaptayaḥ |
Accusative | vāhanaprajñaptim | vāhanaprajñaptī | vāhanaprajñaptīḥ |
Instrumental | vāhanaprajñaptyā | vāhanaprajñaptibhyām | vāhanaprajñaptibhiḥ |
Dative | vāhanaprajñaptyai vāhanaprajñaptaye | vāhanaprajñaptibhyām | vāhanaprajñaptibhyaḥ |
Ablative | vāhanaprajñaptyāḥ vāhanaprajñapteḥ | vāhanaprajñaptibhyām | vāhanaprajñaptibhyaḥ |
Genitive | vāhanaprajñaptyāḥ vāhanaprajñapteḥ | vāhanaprajñaptyoḥ | vāhanaprajñaptīnām |
Locative | vāhanaprajñaptyām vāhanaprajñaptau | vāhanaprajñaptyoḥ | vāhanaprajñaptiṣu |