Declension table of ?vāgvidāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | vāgvidā | vāgvide | vāgvidāḥ |
Vocative | vāgvide | vāgvide | vāgvidāḥ |
Accusative | vāgvidām | vāgvide | vāgvidāḥ |
Instrumental | vāgvidayā | vāgvidābhyām | vāgvidābhiḥ |
Dative | vāgvidāyai | vāgvidābhyām | vāgvidābhyaḥ |
Ablative | vāgvidāyāḥ | vāgvidābhyām | vāgvidābhyaḥ |
Genitive | vāgvidāyāḥ | vāgvidayoḥ | vāgvidānām |
Locative | vāgvidāyām | vāgvidayoḥ | vāgvidāsu |