Declension table of ?vāgbhṛtāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | vāgbhṛtā | vāgbhṛte | vāgbhṛtāḥ |
Vocative | vāgbhṛte | vāgbhṛte | vāgbhṛtāḥ |
Accusative | vāgbhṛtām | vāgbhṛte | vāgbhṛtāḥ |
Instrumental | vāgbhṛtayā | vāgbhṛtābhyām | vāgbhṛtābhiḥ |
Dative | vāgbhṛtāyai | vāgbhṛtābhyām | vāgbhṛtābhyaḥ |
Ablative | vāgbhṛtāyāḥ | vāgbhṛtābhyām | vāgbhṛtābhyaḥ |
Genitive | vāgbhṛtāyāḥ | vāgbhṛtayoḥ | vāgbhṛtānām |
Locative | vāgbhṛtāyām | vāgbhṛtayoḥ | vāgbhṛtāsu |