Declension table of ?vāgantāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | vāgantā | vāgante | vāgantāḥ |
Vocative | vāgante | vāgante | vāgantāḥ |
Accusative | vāgantām | vāgante | vāgantāḥ |
Instrumental | vāgantayā | vāgantābhyām | vāgantābhiḥ |
Dative | vāgantāyai | vāgantābhyām | vāgantābhyaḥ |
Ablative | vāgantāyāḥ | vāgantābhyām | vāgantābhyaḥ |
Genitive | vāgantāyāḥ | vāgantayoḥ | vāgantānām |
Locative | vāgantāyām | vāgantayoḥ | vāgantāsu |