Declension table of ?vāṃśabhārikāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | vāṃśabhārikā | vāṃśabhārike | vāṃśabhārikāḥ |
Vocative | vāṃśabhārike | vāṃśabhārike | vāṃśabhārikāḥ |
Accusative | vāṃśabhārikām | vāṃśabhārike | vāṃśabhārikāḥ |
Instrumental | vāṃśabhārikayā | vāṃśabhārikābhyām | vāṃśabhārikābhiḥ |
Dative | vāṃśabhārikāyai | vāṃśabhārikābhyām | vāṃśabhārikābhyaḥ |
Ablative | vāṃśabhārikāyāḥ | vāṃśabhārikābhyām | vāṃśabhārikābhyaḥ |
Genitive | vāṃśabhārikāyāḥ | vāṃśabhārikayoḥ | vāṃśabhārikāṇām |
Locative | vāṃśabhārikāyām | vāṃśabhārikayoḥ | vāṃśabhārikāsu |