Declension table of ?vaṭikā

Deva

FeminineSingularDualPlural
Nominativevaṭikā vaṭike vaṭikāḥ
Vocativevaṭike vaṭike vaṭikāḥ
Accusativevaṭikām vaṭike vaṭikāḥ
Instrumentalvaṭikayā vaṭikābhyām vaṭikābhiḥ
Dativevaṭikāyai vaṭikābhyām vaṭikābhyaḥ
Ablativevaṭikāyāḥ vaṭikābhyām vaṭikābhyaḥ
Genitivevaṭikāyāḥ vaṭikayoḥ vaṭikānām
Locativevaṭikāyām vaṭikayoḥ vaṭikāsu

Adverb -vaṭikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria