Declension table of ?vaṭikāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | vaṭikā | vaṭike | vaṭikāḥ |
Vocative | vaṭike | vaṭike | vaṭikāḥ |
Accusative | vaṭikām | vaṭike | vaṭikāḥ |
Instrumental | vaṭikayā | vaṭikābhyām | vaṭikābhiḥ |
Dative | vaṭikāyai | vaṭikābhyām | vaṭikābhyaḥ |
Ablative | vaṭikāyāḥ | vaṭikābhyām | vaṭikābhyaḥ |
Genitive | vaṭikāyāḥ | vaṭikayoḥ | vaṭikānām |
Locative | vaṭikāyām | vaṭikayoḥ | vaṭikāsu |