Declension table of ?vaṇiksutāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | vaṇiksutā | vaṇiksute | vaṇiksutāḥ |
Vocative | vaṇiksute | vaṇiksute | vaṇiksutāḥ |
Accusative | vaṇiksutām | vaṇiksute | vaṇiksutāḥ |
Instrumental | vaṇiksutayā | vaṇiksutābhyām | vaṇiksutābhiḥ |
Dative | vaṇiksutāyai | vaṇiksutābhyām | vaṇiksutābhyaḥ |
Ablative | vaṇiksutāyāḥ | vaṇiksutābhyām | vaṇiksutābhyaḥ |
Genitive | vaṇiksutāyāḥ | vaṇiksutayoḥ | vaṇiksutānām |
Locative | vaṇiksutāyām | vaṇiksutayoḥ | vaṇiksutāsu |