Declension table of ?vaṇṭanīyāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | vaṇṭanīyā | vaṇṭanīye | vaṇṭanīyāḥ |
Vocative | vaṇṭanīye | vaṇṭanīye | vaṇṭanīyāḥ |
Accusative | vaṇṭanīyām | vaṇṭanīye | vaṇṭanīyāḥ |
Instrumental | vaṇṭanīyayā | vaṇṭanīyābhyām | vaṇṭanīyābhiḥ |
Dative | vaṇṭanīyāyai | vaṇṭanīyābhyām | vaṇṭanīyābhyaḥ |
Ablative | vaṇṭanīyāyāḥ | vaṇṭanīyābhyām | vaṇṭanīyābhyaḥ |
Genitive | vaṇṭanīyāyāḥ | vaṇṭanīyayoḥ | vaṇṭanīyānām |
Locative | vaṇṭanīyāyām | vaṇṭanīyayoḥ | vaṇṭanīyāsu |