Declension table of ?vṛttatuṇḍāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | vṛttatuṇḍā | vṛttatuṇḍe | vṛttatuṇḍāḥ |
Vocative | vṛttatuṇḍe | vṛttatuṇḍe | vṛttatuṇḍāḥ |
Accusative | vṛttatuṇḍām | vṛttatuṇḍe | vṛttatuṇḍāḥ |
Instrumental | vṛttatuṇḍayā | vṛttatuṇḍābhyām | vṛttatuṇḍābhiḥ |
Dative | vṛttatuṇḍāyai | vṛttatuṇḍābhyām | vṛttatuṇḍābhyaḥ |
Ablative | vṛttatuṇḍāyāḥ | vṛttatuṇḍābhyām | vṛttatuṇḍābhyaḥ |
Genitive | vṛttatuṇḍāyāḥ | vṛttatuṇḍayoḥ | vṛttatuṇḍānām |
Locative | vṛttatuṇḍāyām | vṛttatuṇḍayoḥ | vṛttatuṇḍāsu |