Declension table of ?vṛthārtavāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | vṛthārtavā | vṛthārtave | vṛthārtavāḥ |
Vocative | vṛthārtave | vṛthārtave | vṛthārtavāḥ |
Accusative | vṛthārtavām | vṛthārtave | vṛthārtavāḥ |
Instrumental | vṛthārtavayā | vṛthārtavābhyām | vṛthārtavābhiḥ |
Dative | vṛthārtavāyai | vṛthārtavābhyām | vṛthārtavābhyaḥ |
Ablative | vṛthārtavāyāḥ | vṛthārtavābhyām | vṛthārtavābhyaḥ |
Genitive | vṛthārtavāyāḥ | vṛthārtavayoḥ | vṛthārtavānām |
Locative | vṛthārtavāyām | vṛthārtavayoḥ | vṛthārtavāsu |