Declension table of ?vṛndāvanakāvyaṭīkā

Deva

FeminineSingularDualPlural
Nominativevṛndāvanakāvyaṭīkā vṛndāvanakāvyaṭīke vṛndāvanakāvyaṭīkāḥ
Vocativevṛndāvanakāvyaṭīke vṛndāvanakāvyaṭīke vṛndāvanakāvyaṭīkāḥ
Accusativevṛndāvanakāvyaṭīkām vṛndāvanakāvyaṭīke vṛndāvanakāvyaṭīkāḥ
Instrumentalvṛndāvanakāvyaṭīkayā vṛndāvanakāvyaṭīkābhyām vṛndāvanakāvyaṭīkābhiḥ
Dativevṛndāvanakāvyaṭīkāyai vṛndāvanakāvyaṭīkābhyām vṛndāvanakāvyaṭīkābhyaḥ
Ablativevṛndāvanakāvyaṭīkāyāḥ vṛndāvanakāvyaṭīkābhyām vṛndāvanakāvyaṭīkābhyaḥ
Genitivevṛndāvanakāvyaṭīkāyāḥ vṛndāvanakāvyaṭīkayoḥ vṛndāvanakāvyaṭīkānām
Locativevṛndāvanakāvyaṭīkāyām vṛndāvanakāvyaṭīkayoḥ vṛndāvanakāvyaṭīkāsu

Adverb -vṛndāvanakāvyaṭīkam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria