Declension table of ?vṛkṣādividyāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | vṛkṣādividyā | vṛkṣādividye | vṛkṣādividyāḥ |
Vocative | vṛkṣādividye | vṛkṣādividye | vṛkṣādividyāḥ |
Accusative | vṛkṣādividyām | vṛkṣādividye | vṛkṣādividyāḥ |
Instrumental | vṛkṣādividyayā | vṛkṣādividyābhyām | vṛkṣādividyābhiḥ |
Dative | vṛkṣādividyāyai | vṛkṣādividyābhyām | vṛkṣādividyābhyaḥ |
Ablative | vṛkṣādividyāyāḥ | vṛkṣādividyābhyām | vṛkṣādividyābhyaḥ |
Genitive | vṛkṣādividyāyāḥ | vṛkṣādividyayoḥ | vṛkṣādividyānām |
Locative | vṛkṣādividyāyām | vṛkṣādividyayoḥ | vṛkṣādividyāsu |