Declension table of ?vṛṣabhākṣāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | vṛṣabhākṣā | vṛṣabhākṣe | vṛṣabhākṣāḥ |
Vocative | vṛṣabhākṣe | vṛṣabhākṣe | vṛṣabhākṣāḥ |
Accusative | vṛṣabhākṣām | vṛṣabhākṣe | vṛṣabhākṣāḥ |
Instrumental | vṛṣabhākṣayā | vṛṣabhākṣābhyām | vṛṣabhākṣābhiḥ |
Dative | vṛṣabhākṣāyai | vṛṣabhākṣābhyām | vṛṣabhākṣābhyaḥ |
Ablative | vṛṣabhākṣāyāḥ | vṛṣabhākṣābhyām | vṛṣabhākṣābhyaḥ |
Genitive | vṛṣabhākṣāyāḥ | vṛṣabhākṣayoḥ | vṛṣabhākṣāṇām |
Locative | vṛṣabhākṣāyām | vṛṣabhākṣayoḥ | vṛṣabhākṣāsu |