Declension table of ?vṛṣabhaṣoḍaśāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | vṛṣabhaṣoḍaśā | vṛṣabhaṣoḍaśe | vṛṣabhaṣoḍaśāḥ |
Vocative | vṛṣabhaṣoḍaśe | vṛṣabhaṣoḍaśe | vṛṣabhaṣoḍaśāḥ |
Accusative | vṛṣabhaṣoḍaśām | vṛṣabhaṣoḍaśe | vṛṣabhaṣoḍaśāḥ |
Instrumental | vṛṣabhaṣoḍaśayā | vṛṣabhaṣoḍaśābhyām | vṛṣabhaṣoḍaśābhiḥ |
Dative | vṛṣabhaṣoḍaśāyai | vṛṣabhaṣoḍaśābhyām | vṛṣabhaṣoḍaśābhyaḥ |
Ablative | vṛṣabhaṣoḍaśāyāḥ | vṛṣabhaṣoḍaśābhyām | vṛṣabhaṣoḍaśābhyaḥ |
Genitive | vṛṣabhaṣoḍaśāyāḥ | vṛṣabhaṣoḍaśayoḥ | vṛṣabhaṣoḍaśānām |
Locative | vṛṣabhaṣoḍaśāyām | vṛṣabhaṣoḍaśayoḥ | vṛṣabhaṣoḍaśāsu |