Declension table of ?vṛṣṭidyāvanāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | vṛṣṭidyāvanā | vṛṣṭidyāvane | vṛṣṭidyāvanāḥ |
Vocative | vṛṣṭidyāvane | vṛṣṭidyāvane | vṛṣṭidyāvanāḥ |
Accusative | vṛṣṭidyāvanām | vṛṣṭidyāvane | vṛṣṭidyāvanāḥ |
Instrumental | vṛṣṭidyāvanayā | vṛṣṭidyāvanābhyām | vṛṣṭidyāvanābhiḥ |
Dative | vṛṣṭidyāvanāyai | vṛṣṭidyāvanābhyām | vṛṣṭidyāvanābhyaḥ |
Ablative | vṛṣṭidyāvanāyāḥ | vṛṣṭidyāvanābhyām | vṛṣṭidyāvanābhyaḥ |
Genitive | vṛṣṭidyāvanāyāḥ | vṛṣṭidyāvanayoḥ | vṛṣṭidyāvanānām |
Locative | vṛṣṭidyāvanāyām | vṛṣṭidyāvanayoḥ | vṛṣṭidyāvanāsu |