Declension table of ?ūrdhvaśociṣā

Deva

FeminineSingularDualPlural
Nominativeūrdhvaśociṣā ūrdhvaśociṣe ūrdhvaśociṣāḥ
Vocativeūrdhvaśociṣe ūrdhvaśociṣe ūrdhvaśociṣāḥ
Accusativeūrdhvaśociṣām ūrdhvaśociṣe ūrdhvaśociṣāḥ
Instrumentalūrdhvaśociṣayā ūrdhvaśociṣābhyām ūrdhvaśociṣābhiḥ
Dativeūrdhvaśociṣāyai ūrdhvaśociṣābhyām ūrdhvaśociṣābhyaḥ
Ablativeūrdhvaśociṣāyāḥ ūrdhvaśociṣābhyām ūrdhvaśociṣābhyaḥ
Genitiveūrdhvaśociṣāyāḥ ūrdhvaśociṣayoḥ ūrdhvaśociṣāṇām
Locativeūrdhvaśociṣāyām ūrdhvaśociṣayoḥ ūrdhvaśociṣāsu

Adverb -ūrdhvaśociṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria