Declension table of ?ūrdhvaretā

Deva

FeminineSingularDualPlural
Nominativeūrdhvaretā ūrdhvarete ūrdhvaretāḥ
Vocativeūrdhvarete ūrdhvarete ūrdhvaretāḥ
Accusativeūrdhvaretām ūrdhvarete ūrdhvaretāḥ
Instrumentalūrdhvaretayā ūrdhvaretābhyām ūrdhvaretābhiḥ
Dativeūrdhvaretāyai ūrdhvaretābhyām ūrdhvaretābhyaḥ
Ablativeūrdhvaretāyāḥ ūrdhvaretābhyām ūrdhvaretābhyaḥ
Genitiveūrdhvaretāyāḥ ūrdhvaretayoḥ ūrdhvaretānām
Locativeūrdhvaretāyām ūrdhvaretayoḥ ūrdhvaretāsu

Adverb -ūrdhvaretam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria