Declension table of ?ūrdhvajāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | ūrdhvajā | ūrdhvaje | ūrdhvajāḥ |
Vocative | ūrdhvaje | ūrdhvaje | ūrdhvajāḥ |
Accusative | ūrdhvajām | ūrdhvaje | ūrdhvajāḥ |
Instrumental | ūrdhvajayā | ūrdhvajābhyām | ūrdhvajābhiḥ |
Dative | ūrdhvajāyai | ūrdhvajābhyām | ūrdhvajābhyaḥ |
Ablative | ūrdhvajāyāḥ | ūrdhvajābhyām | ūrdhvajābhyaḥ |
Genitive | ūrdhvajāyāḥ | ūrdhvajayoḥ | ūrdhvajānām |
Locative | ūrdhvajāyām | ūrdhvajayoḥ | ūrdhvajāsu |