Declension table of ?utpātakāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | utpātakā | utpātake | utpātakāḥ |
Vocative | utpātake | utpātake | utpātakāḥ |
Accusative | utpātakām | utpātake | utpātakāḥ |
Instrumental | utpātakayā | utpātakābhyām | utpātakābhiḥ |
Dative | utpātakāyai | utpātakābhyām | utpātakābhyaḥ |
Ablative | utpātakāyāḥ | utpātakābhyām | utpātakābhyaḥ |
Genitive | utpātakāyāḥ | utpātakayoḥ | utpātakānām |
Locative | utpātakāyām | utpātakayoḥ | utpātakāsu |