Declension table of ?upavṛttiDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | upavṛttiḥ | upavṛttī | upavṛttayaḥ |
Vocative | upavṛtte | upavṛttī | upavṛttayaḥ |
Accusative | upavṛttim | upavṛttī | upavṛttīḥ |
Instrumental | upavṛttyā | upavṛttibhyām | upavṛttibhiḥ |
Dative | upavṛttyai upavṛttaye | upavṛttibhyām | upavṛttibhyaḥ |
Ablative | upavṛttyāḥ upavṛtteḥ | upavṛttibhyām | upavṛttibhyaḥ |
Genitive | upavṛttyāḥ upavṛtteḥ | upavṛttyoḥ | upavṛttīnām |
Locative | upavṛttyām upavṛttau | upavṛttyoḥ | upavṛttiṣu |