Declension table of ?upasthāyukāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | upasthāyukā | upasthāyuke | upasthāyukāḥ |
Vocative | upasthāyuke | upasthāyuke | upasthāyukāḥ |
Accusative | upasthāyukām | upasthāyuke | upasthāyukāḥ |
Instrumental | upasthāyukayā | upasthāyukābhyām | upasthāyukābhiḥ |
Dative | upasthāyukāyai | upasthāyukābhyām | upasthāyukābhyaḥ |
Ablative | upasthāyukāyāḥ | upasthāyukābhyām | upasthāyukābhyaḥ |
Genitive | upasthāyukāyāḥ | upasthāyukayoḥ | upasthāyukānām |
Locative | upasthāyukāyām | upasthāyukayoḥ | upasthāyukāsu |