Declension table of ?upasthāvanāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | upasthāvanā | upasthāvane | upasthāvanāḥ |
Vocative | upasthāvane | upasthāvane | upasthāvanāḥ |
Accusative | upasthāvanām | upasthāvane | upasthāvanāḥ |
Instrumental | upasthāvanayā | upasthāvanābhyām | upasthāvanābhiḥ |
Dative | upasthāvanāyai | upasthāvanābhyām | upasthāvanābhyaḥ |
Ablative | upasthāvanāyāḥ | upasthāvanābhyām | upasthāvanābhyaḥ |
Genitive | upasthāvanāyāḥ | upasthāvanayoḥ | upasthāvanānām |
Locative | upasthāvanāyām | upasthāvanayoḥ | upasthāvanāsu |