Declension table of ?upasaṃsthitāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | upasaṃsthitā | upasaṃsthite | upasaṃsthitāḥ |
Vocative | upasaṃsthite | upasaṃsthite | upasaṃsthitāḥ |
Accusative | upasaṃsthitām | upasaṃsthite | upasaṃsthitāḥ |
Instrumental | upasaṃsthitayā | upasaṃsthitābhyām | upasaṃsthitābhiḥ |
Dative | upasaṃsthitāyai | upasaṃsthitābhyām | upasaṃsthitābhyaḥ |
Ablative | upasaṃsthitāyāḥ | upasaṃsthitābhyām | upasaṃsthitābhyaḥ |
Genitive | upasaṃsthitāyāḥ | upasaṃsthitayoḥ | upasaṃsthitānām |
Locative | upasaṃsthitāyām | upasaṃsthitayoḥ | upasaṃsthitāsu |