Declension table of ?upalakṣakāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | upalakṣakā | upalakṣake | upalakṣakāḥ |
Vocative | upalakṣake | upalakṣake | upalakṣakāḥ |
Accusative | upalakṣakām | upalakṣake | upalakṣakāḥ |
Instrumental | upalakṣakayā | upalakṣakābhyām | upalakṣakābhiḥ |
Dative | upalakṣakāyai | upalakṣakābhyām | upalakṣakābhyaḥ |
Ablative | upalakṣakāyāḥ | upalakṣakābhyām | upalakṣakābhyaḥ |
Genitive | upalakṣakāyāḥ | upalakṣakayoḥ | upalakṣakāṇām |
Locative | upalakṣakāyām | upalakṣakayoḥ | upalakṣakāsu |