Declension table of upalakṣaṇatāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | upalakṣaṇatā | upalakṣaṇate | upalakṣaṇatāḥ |
Vocative | upalakṣaṇate | upalakṣaṇate | upalakṣaṇatāḥ |
Accusative | upalakṣaṇatām | upalakṣaṇate | upalakṣaṇatāḥ |
Instrumental | upalakṣaṇatayā | upalakṣaṇatābhyām | upalakṣaṇatābhiḥ |
Dative | upalakṣaṇatāyai | upalakṣaṇatābhyām | upalakṣaṇatābhyaḥ |
Ablative | upalakṣaṇatāyāḥ | upalakṣaṇatābhyām | upalakṣaṇatābhyaḥ |
Genitive | upalakṣaṇatāyāḥ | upalakṣaṇatayoḥ | upalakṣaṇatānām |
Locative | upalakṣaṇatāyām | upalakṣaṇatayoḥ | upalakṣaṇatāsu |