Declension table of ?upāśliṣṭāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | upāśliṣṭā | upāśliṣṭe | upāśliṣṭāḥ |
Vocative | upāśliṣṭe | upāśliṣṭe | upāśliṣṭāḥ |
Accusative | upāśliṣṭām | upāśliṣṭe | upāśliṣṭāḥ |
Instrumental | upāśliṣṭayā | upāśliṣṭābhyām | upāśliṣṭābhiḥ |
Dative | upāśliṣṭāyai | upāśliṣṭābhyām | upāśliṣṭābhyaḥ |
Ablative | upāśliṣṭāyāḥ | upāśliṣṭābhyām | upāśliṣṭābhyaḥ |
Genitive | upāśliṣṭāyāḥ | upāśliṣṭayoḥ | upāśliṣṭānām |
Locative | upāśliṣṭāyām | upāśliṣṭayoḥ | upāśliṣṭāsu |