Declension table of ?tricakṣuṣāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | tricakṣuṣā | tricakṣuṣe | tricakṣuṣāḥ |
Vocative | tricakṣuṣe | tricakṣuṣe | tricakṣuṣāḥ |
Accusative | tricakṣuṣām | tricakṣuṣe | tricakṣuṣāḥ |
Instrumental | tricakṣuṣayā | tricakṣuṣābhyām | tricakṣuṣābhiḥ |
Dative | tricakṣuṣāyai | tricakṣuṣābhyām | tricakṣuṣābhyaḥ |
Ablative | tricakṣuṣāyāḥ | tricakṣuṣābhyām | tricakṣuṣābhyaḥ |
Genitive | tricakṣuṣāyāḥ | tricakṣuṣayoḥ | tricakṣuṣāṇām |
Locative | tricakṣuṣāyām | tricakṣuṣayoḥ | tricakṣuṣāsu |