Declension table of ?tīrthapādāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | tīrthapādā | tīrthapāde | tīrthapādāḥ |
Vocative | tīrthapāde | tīrthapāde | tīrthapādāḥ |
Accusative | tīrthapādām | tīrthapāde | tīrthapādāḥ |
Instrumental | tīrthapādayā | tīrthapādābhyām | tīrthapādābhiḥ |
Dative | tīrthapādāyai | tīrthapādābhyām | tīrthapādābhyaḥ |
Ablative | tīrthapādāyāḥ | tīrthapādābhyām | tīrthapādābhyaḥ |
Genitive | tīrthapādāyāḥ | tīrthapādayoḥ | tīrthapādānām |
Locative | tīrthapādāyām | tīrthapādayoḥ | tīrthapādāsu |