Declension table of ?tīkṣṇataṇḍulāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | tīkṣṇataṇḍulā | tīkṣṇataṇḍule | tīkṣṇataṇḍulāḥ |
Vocative | tīkṣṇataṇḍule | tīkṣṇataṇḍule | tīkṣṇataṇḍulāḥ |
Accusative | tīkṣṇataṇḍulām | tīkṣṇataṇḍule | tīkṣṇataṇḍulāḥ |
Instrumental | tīkṣṇataṇḍulayā | tīkṣṇataṇḍulābhyām | tīkṣṇataṇḍulābhiḥ |
Dative | tīkṣṇataṇḍulāyai | tīkṣṇataṇḍulābhyām | tīkṣṇataṇḍulābhyaḥ |
Ablative | tīkṣṇataṇḍulāyāḥ | tīkṣṇataṇḍulābhyām | tīkṣṇataṇḍulābhyaḥ |
Genitive | tīkṣṇataṇḍulāyāḥ | tīkṣṇataṇḍulayoḥ | tīkṣṇataṇḍulānām |
Locative | tīkṣṇataṇḍulāyām | tīkṣṇataṇḍulayoḥ | tīkṣṇataṇḍulāsu |