Declension table of ?taviṣīvatāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | taviṣīvatā | taviṣīvate | taviṣīvatāḥ |
Vocative | taviṣīvate | taviṣīvate | taviṣīvatāḥ |
Accusative | taviṣīvatām | taviṣīvate | taviṣīvatāḥ |
Instrumental | taviṣīvatayā | taviṣīvatābhyām | taviṣīvatābhiḥ |
Dative | taviṣīvatāyai | taviṣīvatābhyām | taviṣīvatābhyaḥ |
Ablative | taviṣīvatāyāḥ | taviṣīvatābhyām | taviṣīvatābhyaḥ |
Genitive | taviṣīvatāyāḥ | taviṣīvatayoḥ | taviṣīvatānām |
Locative | taviṣīvatāyām | taviṣīvatayoḥ | taviṣīvatāsu |